ݺߣ

ݺߣShare a Scribd company logo
प्रस्तुत कतता
-
उदयन ओझत
प्रवेश करें
संस्कृ तस्य खेल
प्रश्न१. ववना योगे कः प्रयक्तः ?
 द्ववतीया
ववभक््त
तृतीया
ववभक््त
पञ्चमी
ववभक््त
उपयकु्त
सभी
ॐ ओउम् ॐ
प्रश्न२ पररतः योगे कः प्रयक्तः ?
 द्ववतीया
ववभक््त
तृतीया
ववभक््त
पञ्चमी
ववभक््त
उपयकु्त
सभी
ॐ
प्रश्न३ अलम् योगे कः प्रयक्तः ?
 द्ववतीया
ववभक््त
तृतीया
ववभक््त
पञ्चमी
ववभक््त
उपयकु्त
सभी
ॐ
 चतकर्थी
ववभक््त
तृतीया
ववभक््त
पञ्चमी
ववभक््त
उपयकु्त
सभी
प्रश्न४ नमः योगे कः प्रयक्तः ?
ॐ
 द्ववतीया
ववभक््त
तृतीया
ववभक््त
पञ्चमी
ववभक््त
उपयकु्त
सभी
प्रश्न५ बह ः एवं परः योगे कः प्रयक्तः ?
ॐ
पकनः प्रयासः
१
२
३
४
५
अगला प्रश्न
पकनः प्रयासः
१
२
३
४
५
अगला प्रश्न
पकनः प्रयासः
१
२
३
४
५
अगला प्रश्न
पकनः प्रयासः
१
२
३
४
५
अगला प्रश्न
पकनः प्रयासः
१
२
३
४
५
अगला प्रश्न
अतत शोभनम ्
अगला प्रश्न
१
२
३
४
५
अतत शोभनम ्
अगला प्रश्न
१
२
३
४
५
अतत शोभनम ्
अगला प्रश्न
१
२
३
४
५
अतत शोभनम ्
अगला प्रश्न
१
२
३
४
५
अतत शोभनम ्
अगला प्रश्न
१
२
३
४
५प्रस्र्थान

More Related Content

संस्कृत ( SANSKRIT GAME quiz type)